Declension table of ?apadhvasta

Deva

NeuterSingularDualPlural
Nominativeapadhvastam apadhvaste apadhvastāni
Vocativeapadhvasta apadhvaste apadhvastāni
Accusativeapadhvastam apadhvaste apadhvastāni
Instrumentalapadhvastena apadhvastābhyām apadhvastaiḥ
Dativeapadhvastāya apadhvastābhyām apadhvastebhyaḥ
Ablativeapadhvastāt apadhvastābhyām apadhvastebhyaḥ
Genitiveapadhvastasya apadhvastayoḥ apadhvastānām
Locativeapadhvaste apadhvastayoḥ apadhvasteṣu

Compound apadhvasta -

Adverb -apadhvastam -apadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria