Declension table of ?apadhvasta

Deva

MasculineSingularDualPlural
Nominativeapadhvastaḥ apadhvastau apadhvastāḥ
Vocativeapadhvasta apadhvastau apadhvastāḥ
Accusativeapadhvastam apadhvastau apadhvastān
Instrumentalapadhvastena apadhvastābhyām apadhvastaiḥ apadhvastebhiḥ
Dativeapadhvastāya apadhvastābhyām apadhvastebhyaḥ
Ablativeapadhvastāt apadhvastābhyām apadhvastebhyaḥ
Genitiveapadhvastasya apadhvastayoḥ apadhvastānām
Locativeapadhvaste apadhvastayoḥ apadhvasteṣu

Compound apadhvasta -

Adverb -apadhvastam -apadhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria