Declension table of ?apadhvānta

Deva

MasculineSingularDualPlural
Nominativeapadhvāntaḥ apadhvāntau apadhvāntāḥ
Vocativeapadhvānta apadhvāntau apadhvāntāḥ
Accusativeapadhvāntam apadhvāntau apadhvāntān
Instrumentalapadhvāntena apadhvāntābhyām apadhvāntaiḥ apadhvāntebhiḥ
Dativeapadhvāntāya apadhvāntābhyām apadhvāntebhyaḥ
Ablativeapadhvāntāt apadhvāntābhyām apadhvāntebhyaḥ
Genitiveapadhvāntasya apadhvāntayoḥ apadhvāntānām
Locativeapadhvānte apadhvāntayoḥ apadhvānteṣu

Compound apadhvānta -

Adverb -apadhvāntam -apadhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria