Declension table of ?apadhvaṃsin

Deva

NeuterSingularDualPlural
Nominativeapadhvaṃsi apadhvaṃsinī apadhvaṃsīni
Vocativeapadhvaṃsin apadhvaṃsi apadhvaṃsinī apadhvaṃsīni
Accusativeapadhvaṃsi apadhvaṃsinī apadhvaṃsīni
Instrumentalapadhvaṃsinā apadhvaṃsibhyām apadhvaṃsibhiḥ
Dativeapadhvaṃsine apadhvaṃsibhyām apadhvaṃsibhyaḥ
Ablativeapadhvaṃsinaḥ apadhvaṃsibhyām apadhvaṃsibhyaḥ
Genitiveapadhvaṃsinaḥ apadhvaṃsinoḥ apadhvaṃsinām
Locativeapadhvaṃsini apadhvaṃsinoḥ apadhvaṃsiṣu

Compound apadhvaṃsi -

Adverb -apadhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria