Declension table of ?apadhvaṃsajā

Deva

FeminineSingularDualPlural
Nominativeapadhvaṃsajā apadhvaṃsaje apadhvaṃsajāḥ
Vocativeapadhvaṃsaje apadhvaṃsaje apadhvaṃsajāḥ
Accusativeapadhvaṃsajām apadhvaṃsaje apadhvaṃsajāḥ
Instrumentalapadhvaṃsajayā apadhvaṃsajābhyām apadhvaṃsajābhiḥ
Dativeapadhvaṃsajāyai apadhvaṃsajābhyām apadhvaṃsajābhyaḥ
Ablativeapadhvaṃsajāyāḥ apadhvaṃsajābhyām apadhvaṃsajābhyaḥ
Genitiveapadhvaṃsajāyāḥ apadhvaṃsajayoḥ apadhvaṃsajānām
Locativeapadhvaṃsajāyām apadhvaṃsajayoḥ apadhvaṃsajāsu

Adverb -apadhvaṃsajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria