Declension table of ?apadhūmā

Deva

FeminineSingularDualPlural
Nominativeapadhūmā apadhūme apadhūmāḥ
Vocativeapadhūme apadhūme apadhūmāḥ
Accusativeapadhūmām apadhūme apadhūmāḥ
Instrumentalapadhūmayā apadhūmābhyām apadhūmābhiḥ
Dativeapadhūmāyai apadhūmābhyām apadhūmābhyaḥ
Ablativeapadhūmāyāḥ apadhūmābhyām apadhūmābhyaḥ
Genitiveapadhūmāyāḥ apadhūmayoḥ apadhūmānām
Locativeapadhūmāyām apadhūmayoḥ apadhūmāsu

Adverb -apadhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria