Declension table of ?apadhūma

Deva

NeuterSingularDualPlural
Nominativeapadhūmam apadhūme apadhūmāni
Vocativeapadhūma apadhūme apadhūmāni
Accusativeapadhūmam apadhūme apadhūmāni
Instrumentalapadhūmena apadhūmābhyām apadhūmaiḥ
Dativeapadhūmāya apadhūmābhyām apadhūmebhyaḥ
Ablativeapadhūmāt apadhūmābhyām apadhūmebhyaḥ
Genitiveapadhūmasya apadhūmayoḥ apadhūmānām
Locativeapadhūme apadhūmayoḥ apadhūmeṣu

Compound apadhūma -

Adverb -apadhūmam -apadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria