Declension table of ?apadhūma

Deva

MasculineSingularDualPlural
Nominativeapadhūmaḥ apadhūmau apadhūmāḥ
Vocativeapadhūma apadhūmau apadhūmāḥ
Accusativeapadhūmam apadhūmau apadhūmān
Instrumentalapadhūmena apadhūmābhyām apadhūmaiḥ apadhūmebhiḥ
Dativeapadhūmāya apadhūmābhyām apadhūmebhyaḥ
Ablativeapadhūmāt apadhūmābhyām apadhūmebhyaḥ
Genitiveapadhūmasya apadhūmayoḥ apadhūmānām
Locativeapadhūme apadhūmayoḥ apadhūmeṣu

Compound apadhūma -

Adverb -apadhūmam -apadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria