Declension table of apadeśa

Deva

MasculineSingularDualPlural
Nominativeapadeśaḥ apadeśau apadeśāḥ
Vocativeapadeśa apadeśau apadeśāḥ
Accusativeapadeśam apadeśau apadeśān
Instrumentalapadeśena apadeśābhyām apadeśaiḥ apadeśebhiḥ
Dativeapadeśāya apadeśābhyām apadeśebhyaḥ
Ablativeapadeśāt apadeśābhyām apadeśebhyaḥ
Genitiveapadeśasya apadeśayoḥ apadeśānām
Locativeapadeśe apadeśayoḥ apadeśeṣu

Compound apadeśa -

Adverb -apadeśam -apadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria