Declension table of ?apadavāpad

Deva

NeuterSingularDualPlural
Nominativeapadavāpāt apadavāpādī apadavāpādaḥ
Vocativeapadavāpāt apadavāpādī apadavāpādaḥ
Accusativeapadavāpādam apadavāpādī apadavāpādaḥ
Instrumentalapadavāpadā apadavāpādbhyām apadavāpādbhiḥ
Dativeapadavāpade apadavāpādbhyām apadavāpādbhyaḥ
Ablativeapadavāpadaḥ apadavāpādbhyām apadavāpādbhyaḥ
Genitiveapadavāpadaḥ apadavāpādoḥ apadavāpādām
Locativeapadavāpadi apadavāpādoḥ apadavāpātsu

Compound apadavāpat -

Adverb -apadavāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria