Declension table of ?apadavāpad

Deva

MasculineSingularDualPlural
Nominativeapadavāpāt apadavāpādau apadavāpādaḥ
Vocativeapadavāpāt apadavāpādau apadavāpādaḥ
Accusativeapadavāpādam apadavāpādau apadavāpādaḥ
Instrumentalapadavāpadā apadavāpādbhyām apadavāpādbhiḥ
Dativeapadavāpade apadavāpādbhyām apadavāpādbhyaḥ
Ablativeapadavāpadaḥ apadavāpādbhyām apadavāpādbhyaḥ
Genitiveapadavāpadaḥ apadavāpādoḥ apadavāpādām
Locativeapadavāpadi apadavāpādoḥ apadavāpātsu

Compound apadavāpat -

Adverb -apadavāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria