Declension table of ?apadastha

Deva

NeuterSingularDualPlural
Nominativeapadastham apadasthe apadasthāni
Vocativeapadastha apadasthe apadasthāni
Accusativeapadastham apadasthe apadasthāni
Instrumentalapadasthena apadasthābhyām apadasthaiḥ
Dativeapadasthāya apadasthābhyām apadasthebhyaḥ
Ablativeapadasthāt apadasthābhyām apadasthebhyaḥ
Genitiveapadasthasya apadasthayoḥ apadasthānām
Locativeapadasthe apadasthayoḥ apadastheṣu

Compound apadastha -

Adverb -apadastham -apadasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria