Declension table of ?apadarohiṇi

Deva

FeminineSingularDualPlural
Nominativeapadarohiṇiḥ apadarohiṇī apadarohiṇayaḥ
Vocativeapadarohiṇe apadarohiṇī apadarohiṇayaḥ
Accusativeapadarohiṇim apadarohiṇī apadarohiṇīḥ
Instrumentalapadarohiṇyā apadarohiṇibhyām apadarohiṇibhiḥ
Dativeapadarohiṇyai apadarohiṇaye apadarohiṇibhyām apadarohiṇibhyaḥ
Ablativeapadarohiṇyāḥ apadarohiṇeḥ apadarohiṇibhyām apadarohiṇibhyaḥ
Genitiveapadarohiṇyāḥ apadarohiṇeḥ apadarohiṇyoḥ apadarohiṇīnām
Locativeapadarohiṇyām apadarohiṇau apadarohiṇyoḥ apadarohiṇiṣu

Compound apadarohiṇi -

Adverb -apadarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria