Declension table of ?apadārtha

Deva

MasculineSingularDualPlural
Nominativeapadārthaḥ apadārthau apadārthāḥ
Vocativeapadārtha apadārthau apadārthāḥ
Accusativeapadārtham apadārthau apadārthān
Instrumentalapadārthena apadārthābhyām apadārthaiḥ apadārthebhiḥ
Dativeapadārthāya apadārthābhyām apadārthebhyaḥ
Ablativeapadārthāt apadārthābhyām apadārthebhyaḥ
Genitiveapadārthasya apadārthayoḥ apadārthānām
Locativeapadārthe apadārthayoḥ apadārtheṣu

Compound apadārtha -

Adverb -apadārtham -apadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria