Declension table of ?apadāntasthā

Deva

FeminineSingularDualPlural
Nominativeapadāntasthā apadāntasthe apadāntasthāḥ
Vocativeapadāntasthe apadāntasthe apadāntasthāḥ
Accusativeapadāntasthām apadāntasthe apadāntasthāḥ
Instrumentalapadāntasthayā apadāntasthābhyām apadāntasthābhiḥ
Dativeapadāntasthāyai apadāntasthābhyām apadāntasthābhyaḥ
Ablativeapadāntasthāyāḥ apadāntasthābhyām apadāntasthābhyaḥ
Genitiveapadāntasthāyāḥ apadāntasthayoḥ apadāntasthānām
Locativeapadāntasthāyām apadāntasthayoḥ apadāntasthāsu

Adverb -apadāntastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria