Declension table of ?apadāntastha

Deva

NeuterSingularDualPlural
Nominativeapadāntastham apadāntasthe apadāntasthāni
Vocativeapadāntastha apadāntasthe apadāntasthāni
Accusativeapadāntastham apadāntasthe apadāntasthāni
Instrumentalapadāntasthena apadāntasthābhyām apadāntasthaiḥ
Dativeapadāntasthāya apadāntasthābhyām apadāntasthebhyaḥ
Ablativeapadāntasthāt apadāntasthābhyām apadāntasthebhyaḥ
Genitiveapadāntasthasya apadāntasthayoḥ apadāntasthānām
Locativeapadāntasthe apadāntasthayoḥ apadāntastheṣu

Compound apadāntastha -

Adverb -apadāntastham -apadāntasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria