Declension table of ?apadāntastha

Deva

MasculineSingularDualPlural
Nominativeapadāntasthaḥ apadāntasthau apadāntasthāḥ
Vocativeapadāntastha apadāntasthau apadāntasthāḥ
Accusativeapadāntastham apadāntasthau apadāntasthān
Instrumentalapadāntasthena apadāntasthābhyām apadāntasthaiḥ apadāntasthebhiḥ
Dativeapadāntasthāya apadāntasthābhyām apadāntasthebhyaḥ
Ablativeapadāntasthāt apadāntasthābhyām apadāntasthebhyaḥ
Genitiveapadāntasthasya apadāntasthayoḥ apadāntasthānām
Locativeapadāntasthe apadāntasthayoḥ apadāntastheṣu

Compound apadāntastha -

Adverb -apadāntastham -apadāntasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria