Declension table of apadāntara

Deva

MasculineSingularDualPlural
Nominativeapadāntaraḥ apadāntarau apadāntarāḥ
Vocativeapadāntara apadāntarau apadāntarāḥ
Accusativeapadāntaram apadāntarau apadāntarān
Instrumentalapadāntareṇa apadāntarābhyām apadāntaraiḥ
Dativeapadāntarāya apadāntarābhyām apadāntarebhyaḥ
Ablativeapadāntarāt apadāntarābhyām apadāntarebhyaḥ
Genitiveapadāntarasya apadāntarayoḥ apadāntarāṇām
Locativeapadāntare apadāntarayoḥ apadāntareṣu

Compound apadāntara -

Adverb -apadāntaram -apadāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria