Declension table of ?apadānta

Deva

MasculineSingularDualPlural
Nominativeapadāntaḥ apadāntau apadāntāḥ
Vocativeapadānta apadāntau apadāntāḥ
Accusativeapadāntam apadāntau apadāntān
Instrumentalapadāntena apadāntābhyām apadāntaiḥ apadāntebhiḥ
Dativeapadāntāya apadāntābhyām apadāntebhyaḥ
Ablativeapadāntāt apadāntābhyām apadāntebhyaḥ
Genitiveapadāntasya apadāntayoḥ apadāntānām
Locativeapadānte apadāntayoḥ apadānteṣu

Compound apadānta -

Adverb -apadāntam -apadāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria