Declension table of ?apadā

Deva

FeminineSingularDualPlural
Nominativeapadā apade apadāḥ
Vocativeapade apade apadāḥ
Accusativeapadām apade apadāḥ
Instrumentalapadayā apadābhyām apadābhiḥ
Dativeapadāyai apadābhyām apadābhyaḥ
Ablativeapadāyāḥ apadābhyām apadābhyaḥ
Genitiveapadāyāḥ apadayoḥ apadānām
Locativeapadāyām apadayoḥ apadāsu

Adverb -apadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria