Declension table of apada

Deva

MasculineSingularDualPlural
Nominativeapadaḥ apadau apadāḥ
Vocativeapada apadau apadāḥ
Accusativeapadam apadau apadān
Instrumentalapadena apadābhyām apadaiḥ apadebhiḥ
Dativeapadāya apadābhyām apadebhyaḥ
Ablativeapadāt apadābhyām apadebhyaḥ
Genitiveapadasya apadayoḥ apadānām
Locativeapade apadayoḥ apadeṣu

Compound apada -

Adverb -apadam -apadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria