Declension table of ?apadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeapadṛṣṭiḥ apadṛṣṭī apadṛṣṭayaḥ
Vocativeapadṛṣṭe apadṛṣṭī apadṛṣṭayaḥ
Accusativeapadṛṣṭim apadṛṣṭī apadṛṣṭīḥ
Instrumentalapadṛṣṭyā apadṛṣṭibhyām apadṛṣṭibhiḥ
Dativeapadṛṣṭyai apadṛṣṭaye apadṛṣṭibhyām apadṛṣṭibhyaḥ
Ablativeapadṛṣṭyāḥ apadṛṣṭeḥ apadṛṣṭibhyām apadṛṣṭibhyaḥ
Genitiveapadṛṣṭyāḥ apadṛṣṭeḥ apadṛṣṭyoḥ apadṛṣṭīnām
Locativeapadṛṣṭyām apadṛṣṭau apadṛṣṭyoḥ apadṛṣṭiṣu

Compound apadṛṣṭi -

Adverb -apadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria