Declension table of ?apacit

Deva

FeminineSingularDualPlural
Nominativeapacit apacitau apacitaḥ
Vocativeapacit apacitau apacitaḥ
Accusativeapacitam apacitau apacitaḥ
Instrumentalapacitā apacidbhyām apacidbhiḥ
Dativeapacite apacidbhyām apacidbhyaḥ
Ablativeapacitaḥ apacidbhyām apacidbhyaḥ
Genitiveapacitaḥ apacitoḥ apacitām
Locativeapaciti apacitoḥ apacitsu

Compound apacit -

Adverb -apacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria