Declension table of ?apacikīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeapacikīrṣu_ā apacikīrṣu_e apacikīrṣu_āḥ
Vocativeapacikīrṣu_e apacikīrṣu_e apacikīrṣu_āḥ
Accusativeapacikīrṣu_ām apacikīrṣu_e apacikīrṣu_āḥ
Instrumentalapacikīrṣu_ayā apacikīrṣu_ābhyām apacikīrṣu_ābhiḥ
Dativeapacikīrṣu_āyai apacikīrṣu_ābhyām apacikīrṣu_ābhyaḥ
Ablativeapacikīrṣu_āyāḥ apacikīrṣu_ābhyām apacikīrṣu_ābhyaḥ
Genitiveapacikīrṣu_āyāḥ apacikīrṣu_ayoḥ apacikīrṣu_ānām
Locativeapacikīrṣu_āyām apacikīrṣu_ayoḥ apacikīrṣu_āsu

Adverb -apacikīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria