Declension table of ?apacikīrṣu

Deva

MasculineSingularDualPlural
Nominativeapacikīrṣuḥ apacikīrṣū apacikīrṣavaḥ
Vocativeapacikīrṣo apacikīrṣū apacikīrṣavaḥ
Accusativeapacikīrṣum apacikīrṣū apacikīrṣūn
Instrumentalapacikīrṣuṇā apacikīrṣubhyām apacikīrṣubhiḥ
Dativeapacikīrṣave apacikīrṣubhyām apacikīrṣubhyaḥ
Ablativeapacikīrṣoḥ apacikīrṣubhyām apacikīrṣubhyaḥ
Genitiveapacikīrṣoḥ apacikīrṣvoḥ apacikīrṣūṇām
Locativeapacikīrṣau apacikīrṣvoḥ apacikīrṣuṣu

Compound apacikīrṣu -

Adverb -apacikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria