Declension table of ?apacikīrṣā

Deva

FeminineSingularDualPlural
Nominativeapacikīrṣā apacikīrṣe apacikīrṣāḥ
Vocativeapacikīrṣe apacikīrṣe apacikīrṣāḥ
Accusativeapacikīrṣām apacikīrṣe apacikīrṣāḥ
Instrumentalapacikīrṣayā apacikīrṣābhyām apacikīrṣābhiḥ
Dativeapacikīrṣāyai apacikīrṣābhyām apacikīrṣābhyaḥ
Ablativeapacikīrṣāyāḥ apacikīrṣābhyām apacikīrṣābhyaḥ
Genitiveapacikīrṣāyāḥ apacikīrṣayoḥ apacikīrṣāṇām
Locativeapacikīrṣāyām apacikīrṣayoḥ apacikīrṣāsu

Adverb -apacikīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria