Declension table of ?apacāyaka

Deva

NeuterSingularDualPlural
Nominativeapacāyakam apacāyake apacāyakāni
Vocativeapacāyaka apacāyake apacāyakāni
Accusativeapacāyakam apacāyake apacāyakāni
Instrumentalapacāyakena apacāyakābhyām apacāyakaiḥ
Dativeapacāyakāya apacāyakābhyām apacāyakebhyaḥ
Ablativeapacāyakāt apacāyakābhyām apacāyakebhyaḥ
Genitiveapacāyakasya apacāyakayoḥ apacāyakānām
Locativeapacāyake apacāyakayoḥ apacāyakeṣu

Compound apacāyaka -

Adverb -apacāyakam -apacāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria