Declension table of apabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeapabhraṣṭam apabhraṣṭe apabhraṣṭāni
Vocativeapabhraṣṭa apabhraṣṭe apabhraṣṭāni
Accusativeapabhraṣṭam apabhraṣṭe apabhraṣṭāni
Instrumentalapabhraṣṭena apabhraṣṭābhyām apabhraṣṭaiḥ
Dativeapabhraṣṭāya apabhraṣṭābhyām apabhraṣṭebhyaḥ
Ablativeapabhraṣṭāt apabhraṣṭābhyām apabhraṣṭebhyaḥ
Genitiveapabhraṣṭasya apabhraṣṭayoḥ apabhraṣṭānām
Locativeapabhraṣṭe apabhraṣṭayoḥ apabhraṣṭeṣu

Compound apabhraṣṭa -

Adverb -apabhraṣṭam -apabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria