Declension table of ?apabhaya

Deva

MasculineSingularDualPlural
Nominativeapabhayaḥ apabhayau apabhayāḥ
Vocativeapabhaya apabhayau apabhayāḥ
Accusativeapabhayam apabhayau apabhayān
Instrumentalapabhayena apabhayābhyām apabhayaiḥ apabhayebhiḥ
Dativeapabhayāya apabhayābhyām apabhayebhyaḥ
Ablativeapabhayāt apabhayābhyām apabhayebhyaḥ
Genitiveapabhayasya apabhayayoḥ apabhayānām
Locativeapabhaye apabhayayoḥ apabhayeṣu

Compound apabhaya -

Adverb -apabhayam -apabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria