Declension table of ?apabhartṛ

Deva

NeuterSingularDualPlural
Nominativeapabhartṛ apabhartṛṇī apabhartṝṇi
Vocativeapabhartṛ apabhartṛṇī apabhartṝṇi
Accusativeapabhartṛ apabhartṛṇī apabhartṝṇi
Instrumentalapabhartṛṇā apabhartṛbhyām apabhartṛbhiḥ
Dativeapabhartṛṇe apabhartṛbhyām apabhartṛbhyaḥ
Ablativeapabhartṛṇaḥ apabhartṛbhyām apabhartṛbhyaḥ
Genitiveapabhartṛṇaḥ apabhartṛṇoḥ apabhartṝṇām
Locativeapabhartṛṇi apabhartṛṇoḥ apabhartṛṣu

Compound apabhartṛ -

Adverb -apabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria