Declension table of ?apabhartṛ

Deva

MasculineSingularDualPlural
Nominativeapabhartā apabhartārau apabhartāraḥ
Vocativeapabhartaḥ apabhartārau apabhartāraḥ
Accusativeapabhartāram apabhartārau apabhartṝn
Instrumentalapabhartrā apabhartṛbhyām apabhartṛbhiḥ
Dativeapabhartre apabhartṛbhyām apabhartṛbhyaḥ
Ablativeapabhartuḥ apabhartṛbhyām apabhartṛbhyaḥ
Genitiveapabhartuḥ apabhartroḥ apabhartṝṇām
Locativeapabhartari apabhartroḥ apabhartṛṣu

Compound apabhartṛ -

Adverb -apabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria