Declension table of ?apabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeapabhāṣaṇam apabhāṣaṇe apabhāṣaṇāni
Vocativeapabhāṣaṇa apabhāṣaṇe apabhāṣaṇāni
Accusativeapabhāṣaṇam apabhāṣaṇe apabhāṣaṇāni
Instrumentalapabhāṣaṇena apabhāṣaṇābhyām apabhāṣaṇaiḥ
Dativeapabhāṣaṇāya apabhāṣaṇābhyām apabhāṣaṇebhyaḥ
Ablativeapabhāṣaṇāt apabhāṣaṇābhyām apabhāṣaṇebhyaḥ
Genitiveapabhāṣaṇasya apabhāṣaṇayoḥ apabhāṣaṇānām
Locativeapabhāṣaṇe apabhāṣaṇayoḥ apabhāṣaṇeṣu

Compound apabhāṣaṇa -

Adverb -apabhāṣaṇam -apabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria