Declension table of ?apāñcālya

Deva

NeuterSingularDualPlural
Nominativeapāñcālyam apāñcālye apāñcālyāni
Vocativeapāñcālya apāñcālye apāñcālyāni
Accusativeapāñcālyam apāñcālye apāñcālyāni
Instrumentalapāñcālyena apāñcālyābhyām apāñcālyaiḥ
Dativeapāñcālyāya apāñcālyābhyām apāñcālyebhyaḥ
Ablativeapāñcālyāt apāñcālyābhyām apāñcālyebhyaḥ
Genitiveapāñcālyasya apāñcālyayoḥ apāñcālyānām
Locativeapāñcālye apāñcālyayoḥ apāñcālyeṣu

Compound apāñcālya -

Adverb -apāñcālyam -apāñcālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria