Declension table of ?apāśrayavat

Deva

NeuterSingularDualPlural
Nominativeapāśrayavat apāśrayavantī apāśrayavatī apāśrayavanti
Vocativeapāśrayavat apāśrayavantī apāśrayavatī apāśrayavanti
Accusativeapāśrayavat apāśrayavantī apāśrayavatī apāśrayavanti
Instrumentalapāśrayavatā apāśrayavadbhyām apāśrayavadbhiḥ
Dativeapāśrayavate apāśrayavadbhyām apāśrayavadbhyaḥ
Ablativeapāśrayavataḥ apāśrayavadbhyām apāśrayavadbhyaḥ
Genitiveapāśrayavataḥ apāśrayavatoḥ apāśrayavatām
Locativeapāśrayavati apāśrayavatoḥ apāśrayavatsu

Adverb -apāśrayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria