Declension table of ?apāśrayaṇa

Deva

NeuterSingularDualPlural
Nominativeapāśrayaṇam apāśrayaṇe apāśrayaṇāni
Vocativeapāśrayaṇa apāśrayaṇe apāśrayaṇāni
Accusativeapāśrayaṇam apāśrayaṇe apāśrayaṇāni
Instrumentalapāśrayaṇena apāśrayaṇābhyām apāśrayaṇaiḥ
Dativeapāśrayaṇāya apāśrayaṇābhyām apāśrayaṇebhyaḥ
Ablativeapāśrayaṇāt apāśrayaṇābhyām apāśrayaṇebhyaḥ
Genitiveapāśrayaṇasya apāśrayaṇayoḥ apāśrayaṇānām
Locativeapāśrayaṇe apāśrayaṇayoḥ apāśrayaṇeṣu

Compound apāśrayaṇa -

Adverb -apāśrayaṇam -apāśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria