Declension table of ?apāśraga

Deva

MasculineSingularDualPlural
Nominativeapāśragaḥ apāśragau apāśragāḥ
Vocativeapāśraga apāśragau apāśragāḥ
Accusativeapāśragam apāśragau apāśragān
Instrumentalapāśrageṇa apāśragābhyām apāśragaiḥ apāśragebhiḥ
Dativeapāśragāya apāśragābhyām apāśragebhyaḥ
Ablativeapāśragāt apāśragābhyām apāśragebhyaḥ
Genitiveapāśragasya apāśragayoḥ apāśragāṇām
Locativeapāśrage apāśragayoḥ apāśrageṣu

Compound apāśraga -

Adverb -apāśragam -apāśragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria