Declension table of ?apāyasaṃvartanīyā

Deva

FeminineSingularDualPlural
Nominativeapāyasaṃvartanīyā apāyasaṃvartanīye apāyasaṃvartanīyāḥ
Vocativeapāyasaṃvartanīye apāyasaṃvartanīye apāyasaṃvartanīyāḥ
Accusativeapāyasaṃvartanīyām apāyasaṃvartanīye apāyasaṃvartanīyāḥ
Instrumentalapāyasaṃvartanīyayā apāyasaṃvartanīyābhyām apāyasaṃvartanīyābhiḥ
Dativeapāyasaṃvartanīyāyai apāyasaṃvartanīyābhyām apāyasaṃvartanīyābhyaḥ
Ablativeapāyasaṃvartanīyāyāḥ apāyasaṃvartanīyābhyām apāyasaṃvartanīyābhyaḥ
Genitiveapāyasaṃvartanīyāyāḥ apāyasaṃvartanīyayoḥ apāyasaṃvartanīyānām
Locativeapāyasaṃvartanīyāyām apāyasaṃvartanīyayoḥ apāyasaṃvartanīyāsu

Adverb -apāyasaṃvartanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria