Declension table of ?apāvartana

Deva

NeuterSingularDualPlural
Nominativeapāvartanam apāvartane apāvartanāni
Vocativeapāvartana apāvartane apāvartanāni
Accusativeapāvartanam apāvartane apāvartanāni
Instrumentalapāvartanena apāvartanābhyām apāvartanaiḥ
Dativeapāvartanāya apāvartanābhyām apāvartanebhyaḥ
Ablativeapāvartanāt apāvartanābhyām apāvartanebhyaḥ
Genitiveapāvartanasya apāvartanayoḥ apāvartanānām
Locativeapāvartane apāvartanayoḥ apāvartaneṣu

Compound apāvartana -

Adverb -apāvartanam -apāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria