Declension table of ?apāvṛta

Deva

NeuterSingularDualPlural
Nominativeapāvṛtam apāvṛte apāvṛtāni
Vocativeapāvṛta apāvṛte apāvṛtāni
Accusativeapāvṛtam apāvṛte apāvṛtāni
Instrumentalapāvṛtena apāvṛtābhyām apāvṛtaiḥ
Dativeapāvṛtāya apāvṛtābhyām apāvṛtebhyaḥ
Ablativeapāvṛtāt apāvṛtābhyām apāvṛtebhyaḥ
Genitiveapāvṛtasya apāvṛtayoḥ apāvṛtānām
Locativeapāvṛte apāvṛtayoḥ apāvṛteṣu

Compound apāvṛta -

Adverb -apāvṛtam -apāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria