Declension table of ?apāttā

Deva

FeminineSingularDualPlural
Nominativeapāttā apātte apāttāḥ
Vocativeapātte apātte apāttāḥ
Accusativeapāttām apātte apāttāḥ
Instrumentalapāttayā apāttābhyām apāttābhiḥ
Dativeapāttāyai apāttābhyām apāttābhyaḥ
Ablativeapāttāyāḥ apāttābhyām apāttābhyaḥ
Genitiveapāttāyāḥ apāttayoḥ apāttānām
Locativeapāttāyām apāttayoḥ apāttāsu

Adverb -apāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria