Declension table of ?apātrīkarana

Deva

NeuterSingularDualPlural
Nominativeapātrīkaranam apātrīkarane apātrīkaranāni
Vocativeapātrīkarana apātrīkarane apātrīkaranāni
Accusativeapātrīkaranam apātrīkarane apātrīkaranāni
Instrumentalapātrīkaranena apātrīkaranābhyām apātrīkaranaiḥ
Dativeapātrīkaranāya apātrīkaranābhyām apātrīkaranebhyaḥ
Ablativeapātrīkaranāt apātrīkaranābhyām apātrīkaranebhyaḥ
Genitiveapātrīkaranasya apātrīkaranayoḥ apātrīkaranānām
Locativeapātrīkarane apātrīkaranayoḥ apātrīkaraneṣu

Compound apātrīkarana -

Adverb -apātrīkaranam -apātrīkaranāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria