Declension table of ?apātravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeapātravarṣiṇī apātravarṣiṇyau apātravarṣiṇyaḥ
Vocativeapātravarṣiṇi apātravarṣiṇyau apātravarṣiṇyaḥ
Accusativeapātravarṣiṇīm apātravarṣiṇyau apātravarṣiṇīḥ
Instrumentalapātravarṣiṇyā apātravarṣiṇībhyām apātravarṣiṇībhiḥ
Dativeapātravarṣiṇyai apātravarṣiṇībhyām apātravarṣiṇībhyaḥ
Ablativeapātravarṣiṇyāḥ apātravarṣiṇībhyām apātravarṣiṇībhyaḥ
Genitiveapātravarṣiṇyāḥ apātravarṣiṇyoḥ apātravarṣiṇīnām
Locativeapātravarṣiṇyām apātravarṣiṇyoḥ apātravarṣiṇīṣu

Compound apātravarṣiṇi - apātravarṣiṇī -

Adverb -apātravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria