Declension table of ?apātravarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeapātravarṣaṇam apātravarṣaṇe apātravarṣaṇāni
Vocativeapātravarṣaṇa apātravarṣaṇe apātravarṣaṇāni
Accusativeapātravarṣaṇam apātravarṣaṇe apātravarṣaṇāni
Instrumentalapātravarṣaṇena apātravarṣaṇābhyām apātravarṣaṇaiḥ
Dativeapātravarṣaṇāya apātravarṣaṇābhyām apātravarṣaṇebhyaḥ
Ablativeapātravarṣaṇāt apātravarṣaṇābhyām apātravarṣaṇebhyaḥ
Genitiveapātravarṣaṇasya apātravarṣaṇayoḥ apātravarṣaṇānām
Locativeapātravarṣaṇe apātravarṣaṇayoḥ apātravarṣaṇeṣu

Compound apātravarṣaṇa -

Adverb -apātravarṣaṇam -apātravarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria