Declension table of ?apāsyat

Deva

MasculineSingularDualPlural
Nominativeapāsyan apāsyantau apāsyantaḥ
Vocativeapāsyan apāsyantau apāsyantaḥ
Accusativeapāsyantam apāsyantau apāsyataḥ
Instrumentalapāsyatā apāsyadbhyām apāsyadbhiḥ
Dativeapāsyate apāsyadbhyām apāsyadbhyaḥ
Ablativeapāsyataḥ apāsyadbhyām apāsyadbhyaḥ
Genitiveapāsyataḥ apāsyatoḥ apāsyatām
Locativeapāsyati apāsyatoḥ apāsyatsu

Compound apāsyat -

Adverb -apāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria