Declension table of ?apāsita

Deva

MasculineSingularDualPlural
Nominativeapāsitaḥ apāsitau apāsitāḥ
Vocativeapāsita apāsitau apāsitāḥ
Accusativeapāsitam apāsitau apāsitān
Instrumentalapāsitena apāsitābhyām apāsitaiḥ apāsitebhiḥ
Dativeapāsitāya apāsitābhyām apāsitebhyaḥ
Ablativeapāsitāt apāsitābhyām apāsitebhyaḥ
Genitiveapāsitasya apāsitayoḥ apāsitānām
Locativeapāsite apāsitayoḥ apāsiteṣu

Compound apāsita -

Adverb -apāsitam -apāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria