Declension table of apāsana

Deva

NeuterSingularDualPlural
Nominativeapāsanam apāsane apāsanāni
Vocativeapāsana apāsane apāsanāni
Accusativeapāsanam apāsane apāsanāni
Instrumentalapāsanena apāsanābhyām apāsanaiḥ
Dativeapāsanāya apāsanābhyām apāsanebhyaḥ
Ablativeapāsanāt apāsanābhyām apāsanebhyaḥ
Genitiveapāsanasya apāsanayoḥ apāsanānām
Locativeapāsane apāsanayoḥ apāsaneṣu

Compound apāsana -

Adverb -apāsanam -apāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria