Declension table of ?apāsṛta

Deva

NeuterSingularDualPlural
Nominativeapāsṛtam apāsṛte apāsṛtāni
Vocativeapāsṛta apāsṛte apāsṛtāni
Accusativeapāsṛtam apāsṛte apāsṛtāni
Instrumentalapāsṛtena apāsṛtābhyām apāsṛtaiḥ
Dativeapāsṛtāya apāsṛtābhyām apāsṛtebhyaḥ
Ablativeapāsṛtāt apāsṛtābhyām apāsṛtebhyaḥ
Genitiveapāsṛtasya apāsṛtayoḥ apāsṛtānām
Locativeapāsṛte apāsṛtayoḥ apāsṛteṣu

Compound apāsṛta -

Adverb -apāsṛtam -apāsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria