Declension table of ?apārthivā

Deva

FeminineSingularDualPlural
Nominativeapārthivā apārthive apārthivāḥ
Vocativeapārthive apārthive apārthivāḥ
Accusativeapārthivām apārthive apārthivāḥ
Instrumentalapārthivayā apārthivābhyām apārthivābhiḥ
Dativeapārthivāyai apārthivābhyām apārthivābhyaḥ
Ablativeapārthivāyāḥ apārthivābhyām apārthivābhyaḥ
Genitiveapārthivāyāḥ apārthivayoḥ apārthivānām
Locativeapārthivāyām apārthivayoḥ apārthivāsu

Adverb -apārthivam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria