Declension table of ?apārthiva

Deva

NeuterSingularDualPlural
Nominativeapārthivam apārthive apārthivāni
Vocativeapārthiva apārthive apārthivāni
Accusativeapārthivam apārthive apārthivāni
Instrumentalapārthivena apārthivābhyām apārthivaiḥ
Dativeapārthivāya apārthivābhyām apārthivebhyaḥ
Ablativeapārthivāt apārthivābhyām apārthivebhyaḥ
Genitiveapārthivasya apārthivayoḥ apārthivānām
Locativeapārthive apārthivayoḥ apārthiveṣu

Compound apārthiva -

Adverb -apārthivam -apārthivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria