Declension table of ?apārthaka

Deva

MasculineSingularDualPlural
Nominativeapārthakaḥ apārthakau apārthakāḥ
Vocativeapārthaka apārthakau apārthakāḥ
Accusativeapārthakam apārthakau apārthakān
Instrumentalapārthakena apārthakābhyām apārthakaiḥ apārthakebhiḥ
Dativeapārthakāya apārthakābhyām apārthakebhyaḥ
Ablativeapārthakāt apārthakābhyām apārthakebhyaḥ
Genitiveapārthakasya apārthakayoḥ apārthakānām
Locativeapārthake apārthakayoḥ apārthakeṣu

Compound apārthaka -

Adverb -apārthakam -apārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria